Original

सत्कृतं विविधैर्यानैर्वस्त्रैरुच्चावचैस्तथा ।तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते ॥ २१ ॥

Segmented

सत्कृतम् विविधैः यानैः वस्त्रैः उच्चावचैस् तथा तम् ते वन-गतम् दृष्ट्वा कस्मान् मन्युः न वर्धते

Analysis

Word Lemma Parse
सत्कृतम् सत्कृ pos=va,g=m,c=2,n=s,f=part
विविधैः विविध pos=a,g=n,c=3,n=p
यानैः या pos=va,g=n,c=3,n=p,f=part
वस्त्रैः वस्त्र pos=n,g=n,c=3,n=p
उच्चावचैस् उच्चावच pos=a,g=n,c=3,n=p
तथा तथा pos=i
तम् तद् pos=n,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
वन वन pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
कस्मान् pos=n,g=n,c=5,n=s
मन्युः मन्यु pos=n,g=m,c=1,n=s
pos=i
वर्धते वृध् pos=v,p=3,n=s,l=lat