Original

भीमसेनं हि कर्माणि स्वयं कुर्वाणमच्युत ।सुखार्हं दुःखितं दृष्ट्वा कस्मान्मन्युर्न वर्धते ॥ २० ॥

Segmented

भीमसेनम् हि कर्माणि स्वयम् कुर्वाणम् अच्युत सुख-अर्हम् दुःखितम् दृष्ट्वा कस्मान् मन्युः न वर्धते

Analysis

Word Lemma Parse
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
हि हि pos=i
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
स्वयम् स्वयम् pos=i
कुर्वाणम् कृ pos=va,g=m,c=2,n=s,f=part
अच्युत अच्युत pos=a,g=m,c=8,n=s
सुख सुख pos=n,comp=y
अर्हम् अर्ह pos=a,g=m,c=2,n=s
दुःखितम् दुःखित pos=a,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
कस्मान् pos=n,g=n,c=5,n=s
मन्युः मन्यु pos=n,g=m,c=1,n=s
pos=i
वर्धते वृध् pos=v,p=3,n=s,l=lat