Original

प्रिया च दर्शनीया च पण्डिता च पतिव्रता ।ततः कृष्णा धर्मराजमिदं वचनमब्रवीत् ॥ २ ॥

Segmented

प्रिया च दर्शनीया च पण्डिता च पतिव्रता ततः कृष्णा धर्म-राजम् इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
प्रिया प्रिय pos=a,g=f,c=1,n=s
pos=i
दर्शनीया दर्शनीय pos=a,g=f,c=1,n=s
pos=i
पण्डिता पण्डित pos=a,g=f,c=1,n=s
pos=i
पतिव्रता पतिव्रता pos=n,g=f,c=1,n=s
ततः ततस् pos=i
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
धर्म धर्म pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan