Original

भीमसेनमिमं चापि दुःखितं वनवासिनम् ।ध्यायन्तं किं न मन्युस्ते प्राप्ते काले विवर्धते ॥ १९ ॥

Segmented

भीमसेनम् इमम् च अपि दुःखितम् वन-वासिनम् ध्यायन्तम् किम् न मन्युस् ते प्राप्ते काले विवर्धते

Analysis

Word Lemma Parse
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
दुःखितम् दुःखित pos=a,g=m,c=2,n=s
वन वन pos=n,comp=y
वासिनम् वासिन् pos=a,g=m,c=2,n=s
ध्यायन्तम् ध्या pos=va,g=m,c=2,n=s,f=part
किम् pos=n,g=n,c=2,n=s
pos=i
मन्युस् मन्यु pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
प्राप्ते प्राप् pos=va,g=m,c=7,n=s,f=part
काले काल pos=n,g=m,c=7,n=s
विवर्धते विवृध् pos=v,p=3,n=s,l=lat