Original

सर्वांस्तानद्य पश्यामि वने वन्येन जीवतः ।अदुःखार्हान्मनुष्येन्द्र नोपशाम्यति मे मनः ॥ १८ ॥

Segmented

सर्वांस् तान् अद्य पश्यामि वने वन्येन जीवतः अदुःख-अर्हान् मनुष्य-इन्द्र न उपशाम्यति मे मनः

Analysis

Word Lemma Parse
सर्वांस् सर्व pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
अद्य अद्य pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
वने वन pos=n,g=n,c=7,n=s
वन्येन वन्य pos=n,g=n,c=3,n=s
जीवतः जीव् pos=va,g=m,c=2,n=p,f=part
अदुःख अदुःख pos=a,comp=y
अर्हान् अर्ह pos=a,g=m,c=2,n=p
मनुष्य मनुष्य pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
pos=i
उपशाम्यति उपशम् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
मनः मनस् pos=n,g=n,c=1,n=s