Original

यांस्ते भ्रातॄन्महाराज युवानो मृष्टकुण्डलाः ।अभोजयन्त मृष्टान्नैः सूदाः परमसंस्कृतैः ॥ १७ ॥

Segmented

यान् ते भ्रातॄन् महा-राज युवानो मृः-कुण्डलाः अभोजयन्त मृः-अन्नैः सूदाः परम-संस्कृतैः

Analysis

Word Lemma Parse
यान् यद् pos=n,g=m,c=2,n=p
ते त्वद् pos=n,g=,c=6,n=s
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
युवानो युवन् pos=n,g=m,c=1,n=p
मृः मृश् pos=va,comp=y,f=part
कुण्डलाः कुण्डल pos=n,g=m,c=1,n=p
अभोजयन्त भोजय् pos=v,p=3,n=p,l=lan
मृः मृश् pos=va,comp=y,f=part
अन्नैः अन्न pos=n,g=n,c=3,n=p
सूदाः सूद pos=n,g=m,c=1,n=p
परम परम pos=a,comp=y
संस्कृतैः संस्कृ pos=va,g=n,c=3,n=p,f=part