Original

यतीनामगृहाणां ते तथैव गृहमेधिनाम् ।दीयते भोजनं राजन्नतीव गुणवत्प्रभो ।तच्च राजन्नपश्यन्त्याः का शान्तिर्हृदयस्य मे ॥ १६ ॥

Segmented

यतीनाम् अगृहाणाम् ते तथा एव गृहमेधिनाम् दीयते भोजनम् राजन्न् अतीव गुणवत् प्रभो तत् च राजन्न् अपश्यन्त्याः का शान्तिः हृदयस्य मे

Analysis

Word Lemma Parse
यतीनाम् यति pos=n,g=m,c=6,n=p
अगृहाणाम् अगृह pos=a,g=m,c=6,n=p
ते त्वद् pos=n,g=,c=6,n=s
तथा तथा pos=i
एव एव pos=i
गृहमेधिनाम् गृहमेधिन् pos=n,g=m,c=6,n=p
दीयते दा pos=v,p=3,n=s,l=lat
भोजनम् भोजन pos=n,g=n,c=1,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
अतीव अतीव pos=i
गुणवत् गुणवत् pos=a,g=n,c=1,n=s
प्रभो प्रभु pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
pos=i
राजन्न् राजन् pos=n,g=m,c=8,n=s
अपश्यन्त्याः अपश्यत् pos=a,g=f,c=6,n=s
का pos=n,g=f,c=1,n=s
शान्तिः शान्ति pos=n,g=f,c=1,n=s
हृदयस्य हृदय pos=n,g=n,c=6,n=s
मे मद् pos=n,g=,c=6,n=s