Original

यच्च तद्रुक्मपात्रीभिर्ब्राह्मणेभ्यः सहस्रशः ।ह्रियते ते गृहादन्नं संस्कृतं सार्वकामिकम् ॥ १५ ॥

Segmented

यत् च तद् रुक्म-पात्री ब्राह्मणेभ्यः सहस्रशः ह्रियते ते गृहाद् अन्नम् संस्कृतम् सार्वकामिकम्

Analysis

Word Lemma Parse
यत् यत् pos=i
pos=i
तद् तद् pos=n,g=n,c=1,n=s
रुक्म रुक्म pos=n,comp=y
पात्री पात्री pos=n,g=f,c=3,n=p
ब्राह्मणेभ्यः ब्राह्मण pos=n,g=m,c=4,n=p
सहस्रशः सहस्रशस् pos=i
ह्रियते हृ pos=v,p=3,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
गृहाद् गृह pos=n,g=n,c=5,n=s
अन्नम् अन्न pos=n,g=n,c=1,n=s
संस्कृतम् संस्कृ pos=va,g=n,c=1,n=s,f=part
सार्वकामिकम् सार्वकामिक pos=a,g=n,c=1,n=s