Original

या वै त्वा कौशिकैर्वस्त्रैः शुभ्रैर्बहुधनैः पुरा ।दृष्टवत्यस्मि राजेन्द्र सा त्वां पश्यामि चीरिणम् ॥ १४ ॥

Segmented

या वै त्वा कौशिकैः वस्त्रैः शुभ्रैः बहु-धनैः पुरा दृष्टा अस्मि राज-इन्द्र सा त्वाम् पश्यामि चीरिणम्

Analysis

Word Lemma Parse
या यद् pos=n,g=f,c=1,n=s
वै वै pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
कौशिकैः कौशिक pos=a,g=n,c=3,n=p
वस्त्रैः वस्त्र pos=n,g=n,c=3,n=p
शुभ्रैः शुभ्र pos=a,g=n,c=3,n=p
बहु बहु pos=a,comp=y
धनैः धन pos=n,g=n,c=3,n=p
पुरा पुरा pos=i
दृष्टा दृश् pos=va,g=f,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
सा तद् pos=n,g=f,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
चीरिणम् चीरिन् pos=a,g=m,c=2,n=s