Original

या त्वाहं चन्दनादिग्धमपश्यं सूर्यवर्चसम् ।सा त्वा पङ्कमलादिग्धं दृष्ट्वा मुह्यामि भारत ॥ १३ ॥

Segmented

या त्वा अहम् चन्दन-आदिग्धम् अपश्यम् सूर्य-वर्चसम् सा त्वा पङ्क-मल-आदिग्धम् दृष्ट्वा मुह्यामि भारत

Analysis

Word Lemma Parse
या यद् pos=n,g=f,c=1,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
चन्दन चन्दन pos=n,comp=y
आदिग्धम् आदिह् pos=va,g=m,c=2,n=s,f=part
अपश्यम् पश् pos=v,p=1,n=s,l=lan
सूर्य सूर्य pos=n,comp=y
वर्चसम् वर्चस् pos=n,g=m,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
पङ्क पङ्क pos=n,comp=y
मल मल pos=n,comp=y
आदिग्धम् आदिह् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
मुह्यामि मुह् pos=v,p=1,n=s,l=lat
भारत भारत pos=a,g=m,c=8,n=s