Original

यदपश्यं सभायां त्वां राजभिः परिवारितम् ।तच्च राजन्नपश्यन्त्याः का शान्तिर्हृदयस्य मे ॥ १२ ॥

Segmented

यद् अपश्यम् सभायाम् त्वाम् राजभिः परिवारितम् तत् च राजन्न् अपश्यन्त्याः का शान्तिः हृदयस्य मे

Analysis

Word Lemma Parse
यद् यत् pos=i
अपश्यम् पश् pos=v,p=1,n=s,l=lan
सभायाम् सभा pos=n,g=f,c=7,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
राजभिः राजन् pos=n,g=m,c=3,n=p
परिवारितम् परिवारय् pos=va,g=m,c=2,n=s,f=part
तत् तद् pos=n,g=n,c=2,n=s
pos=i
राजन्न् राजन् pos=n,g=m,c=8,n=s
अपश्यन्त्याः अपश्यत् pos=a,g=f,c=6,n=s
का pos=n,g=f,c=1,n=s
शान्तिः शान्ति pos=n,g=f,c=1,n=s
हृदयस्य हृदय pos=n,g=n,c=6,n=s
मे मद् pos=n,g=,c=6,n=s