Original

दान्तं यच्च सभामध्ये आसनं रत्नभूषितम् ।दृष्ट्वा कुशबृसीं चेमां शोको मां रुन्धयत्ययम् ॥ ११ ॥

Segmented

दान्तम् यत् च सभ-मध्ये आसनम् रत्न-भूषितम् दृष्ट्वा कुश-बृसीम् च इमाम् शोको माम् रुन्धयति अयम्

Analysis

Word Lemma Parse
दान्तम् दम् pos=va,g=n,c=1,n=s,f=part
यत् यत् pos=i
pos=i
सभ सभा pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
आसनम् आसन pos=n,g=n,c=1,n=s
रत्न रत्न pos=n,comp=y
भूषितम् भूषय् pos=va,g=n,c=1,n=s,f=part
दृष्ट्वा दृश् pos=vi
कुश कुश pos=n,comp=y
बृसीम् बृसी pos=n,g=f,c=2,n=s
pos=i
इमाम् इदम् pos=n,g=f,c=2,n=s
शोको शोक pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
रुन्धयति रुन्धय् pos=v,p=3,n=s,l=lat
अयम् इदम् pos=n,g=m,c=1,n=s