Original

इदं च शयनं दृष्ट्वा यच्चासीत्ते पुरातनम् ।शोचामि त्वां महाराज दुःखानर्हं सुखोचितम् ॥ १० ॥

Segmented

इदम् च शयनम् दृष्ट्वा यत् च आसीत् ते पुरातनम् शोचामि त्वाम् महा-राज दुःख-अनर्हम् सुख-उचितम्

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=2,n=s
pos=i
शयनम् शयन pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
यत् यद् pos=n,g=n,c=1,n=s
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
ते त्वद् pos=n,g=,c=6,n=s
पुरातनम् पुरातन pos=a,g=n,c=1,n=s
शोचामि शुच् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
दुःख दुःख pos=n,comp=y
अनर्हम् अनर्ह pos=a,g=m,c=2,n=s
सुख सुख pos=n,comp=y
उचितम् उचित pos=a,g=m,c=2,n=s