Original

वैशंपायन उवाच ।ततो वनगताः पार्थाः सायाह्ने सह कृष्णया ।उपविष्टाः कथाश्चक्रुर्दुःखशोकपरायणाः ॥ १ ॥

Segmented

वैशम्पायन उवाच ततो वन-गताः पार्थाः सायाह्ने सह कृष्णया उपविष्टाः कथाः चक्रुः दुःख-शोक-परायणाः

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
वन वन pos=n,comp=y
गताः गम् pos=va,g=m,c=1,n=p,f=part
पार्थाः पार्थ pos=n,g=m,c=1,n=p
सायाह्ने सायाह्न pos=n,g=m,c=7,n=s
सह सह pos=i
कृष्णया कृष्णा pos=n,g=f,c=3,n=s
उपविष्टाः उपविश् pos=va,g=f,c=2,n=p,f=part
कथाः कथा pos=n,g=f,c=2,n=p
चक्रुः कृ pos=v,p=3,n=p,l=lit
दुःख दुःख pos=n,comp=y
शोक शोक pos=n,comp=y
परायणाः परायण pos=n,g=m,c=1,n=p