Original

द्युमत्सेन उवाच ।च्युताः स्म राज्याद्वनवासमाश्रिताश्चराम धर्मं नियतास्तपस्विनः ।कथं त्वनर्हा वनवासमाश्रमे सहिष्यते क्लेशमिमं सुता तव ॥ ९ ॥

Segmented

द्युमत्सेन उवाच च्युताः स्म राज्याद् वन-वासम् आश्रिताः चराम धर्मम् नियतास् तपस्विनः कथम् तु अनर्हा वन-वासम् आश्रमे सहिष्यते क्लेशम् इमम् सुता तव

Analysis

Word Lemma Parse
द्युमत्सेन द्युमत्सेन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
च्युताः च्यु pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
राज्याद् राज्य pos=n,g=n,c=5,n=s
वन वन pos=n,comp=y
वासम् वास pos=n,g=m,c=2,n=s
आश्रिताः आश्रि pos=va,g=m,c=1,n=p,f=part
चराम चर् pos=v,p=1,n=p,l=lot
धर्मम् धर्म pos=n,g=m,c=2,n=s
नियतास् नियम् pos=va,g=m,c=1,n=p,f=part
तपस्विनः तपस्विन् pos=n,g=m,c=1,n=p
कथम् कथम् pos=i
तु तु pos=i
अनर्हा अनर्ह pos=a,g=f,c=1,n=s
वन वन pos=n,comp=y
वासम् वास pos=n,g=m,c=2,n=s
आश्रमे आश्रम pos=n,g=m,c=7,n=s
सहिष्यते सह् pos=v,p=3,n=s,l=lrt
क्लेशम् क्लेश pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
सुता सुता pos=n,g=f,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s