Original

अश्वपतिरुवाच ।सावित्री नाम राजर्षे कन्येयं मम शोभना ।तां स्वधर्मेण धर्मज्ञ स्नुषार्थे त्वं गृहाण मे ॥ ८ ॥

Segmented

अश्वपतिः उवाच सावित्री नाम राजर्षे कन्या इयम् मम शोभना ताम् स्वधर्मेण धर्म-ज्ञ स्नुषा-अर्थे त्वम् गृहाण मे

Analysis

Word Lemma Parse
अश्वपतिः अश्वपति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सावित्री सावित्री pos=n,g=f,c=1,n=s
नाम नाम pos=i
राजर्षे राजर्षि pos=n,g=m,c=8,n=s
कन्या कन्या pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
शोभना शोभन pos=a,g=f,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
स्वधर्मेण स्वधर्म pos=n,g=m,c=3,n=s
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
स्नुषा स्नुषा pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
गृहाण ग्रह् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s