Original

तस्य सर्वमभिप्रायमितिकर्तव्यतां च ताम् ।सत्यवन्तं समुद्दिश्य सर्वमेव न्यवेदयत् ॥ ७ ॥

Segmented

तस्य सर्वम् अभिप्रायम् इतिकर्तव्य-ताम् च ताम् सत्यवन्तम् समुद्दिश्य सर्वम् एव न्यवेदयत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
सर्वम् सर्व pos=n,g=m,c=2,n=s
अभिप्रायम् अभिप्राय pos=n,g=m,c=2,n=s
इतिकर्तव्य इतिकर्तव्य pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
सत्यवन्तम् सत्यवन्त् pos=n,g=m,c=2,n=s
समुद्दिश्य समुद्दिश् pos=vi
सर्वम् सर्व pos=n,g=n,c=2,n=s
एव एव pos=i
न्यवेदयत् निवेदय् pos=v,p=3,n=s,l=lan