Original

तस्यार्घ्यमासनं चैव गां चावेद्य स धर्मवित् ।किमागमनमित्येवं राजा राजानमब्रवीत् ॥ ६ ॥

Segmented

तस्य अर्घ्यम् आसनम् च एव गाम् च आवेद्य स धर्म-विद् किम् आगमनम् इति एवम् राजा राजानम् अब्रवीत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अर्घ्यम् अर्घ्य pos=n,g=n,c=2,n=s
आसनम् आसन pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
गाम् गो pos=n,g=,c=2,n=s
pos=i
आवेद्य आवेदय् pos=vi
तद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
किम् pos=n,g=n,c=1,n=s
आगमनम् आगमन pos=n,g=n,c=1,n=s
इति इति pos=i
एवम् एवम् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan