Original

स राजा तस्य राजर्षेः कृत्वा पूजां यथार्हतः ।वाचा सुनियतो भूत्वा चकारात्मनिवेदनम् ॥ ५ ॥

Segmented

स राजा तस्य राजर्षेः कृत्वा पूजाम् यथार्हतः वाचा सु नियतः भूत्वा चकार आत्म-निवेदनम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
राजर्षेः राजर्षि pos=n,g=m,c=6,n=s
कृत्वा कृ pos=vi
पूजाम् पूजा pos=n,g=f,c=2,n=s
यथार्हतः यथार्ह pos=a,g=,c=5,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
सु सु pos=i
नियतः नियम् pos=va,g=m,c=1,n=s,f=part
भूत्वा भू pos=vi
चकार कृ pos=v,p=3,n=s,l=lit
आत्म आत्मन् pos=n,comp=y
निवेदनम् निवेदन pos=n,g=n,c=2,n=s