Original

तत्रापश्यन्महाभागं शालवृक्षमुपाश्रितम् ।कौश्यां बृस्यां समासीनं चक्षुर्हीनं नृपं तदा ॥ ४ ॥

Segmented

तत्र अपश्यत् महाभागम् शाल-वृक्षम् उपाश्रितम् कौश्याम् बृस्याम् समासीनम् चक्षुः-हीनम् नृपम् तदा

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अपश्यत् पश् pos=v,p=3,n=s,l=lan
महाभागम् महाभाग pos=a,g=m,c=2,n=s
शाल शाल pos=n,comp=y
वृक्षम् वृक्ष pos=n,g=m,c=2,n=s
उपाश्रितम् उपाश्रि pos=va,g=m,c=2,n=s,f=part
कौश्याम् कौश pos=a,g=f,c=7,n=s
बृस्याम् बृसी pos=n,g=f,c=7,n=s
समासीनम् समास् pos=va,g=m,c=2,n=s,f=part
चक्षुः चक्षुस् pos=n,comp=y
हीनम् हा pos=va,g=m,c=2,n=s,f=part
नृपम् नृप pos=n,g=m,c=2,n=s
तदा तदा pos=i