Original

मेध्यारण्यं स गत्वा च द्युमत्सेनाश्रमं नृपः ।पद्भ्यामेव द्विजैः सार्धं राजर्षिं तमुपागमत् ॥ ३ ॥

Segmented

मेध्य-अरण्यम् स गत्वा च द्युमत्सेन-आश्रमम् नृपः पद्भ्याम् एव द्विजैः सार्धम् राजर्षिम् तम् उपागमत्

Analysis

Word Lemma Parse
मेध्य मेध्य pos=a,comp=y
अरण्यम् अरण्य pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
गत्वा गम् pos=vi
pos=i
द्युमत्सेन द्युमत्सेन pos=n,comp=y
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
नृपः नृप pos=n,g=m,c=1,n=s
पद्भ्याम् पद् pos=n,g=m,c=3,n=d
एव एव pos=i
द्विजैः द्विज pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
राजर्षिम् राजर्षि pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
उपागमत् उपगम् pos=v,p=3,n=s,l=lun