Original

सावित्र्यास्तु शयानायास्तिष्ठन्त्याश्च दिवानिशम् ।नारदेन यदुक्तं तद्वाक्यं मनसि वर्तते ॥ २३ ॥

Segmented

सावित्र्यास् तु शी स्था च दिवानिशम् नारदेन यद् उक्तम् तद् वाक्यम् मनसि वर्तते

Analysis

Word Lemma Parse
सावित्र्यास् सावित्री pos=n,g=f,c=6,n=s
तु तु pos=i
शी शी pos=va,g=f,c=6,n=s,f=part
स्था स्था pos=va,g=f,c=6,n=s,f=part
pos=i
दिवानिशम् दिवानिशम् pos=i
नारदेन नारद pos=n,g=m,c=3,n=s
यद् यद् pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
तद् तद् pos=n,g=n,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
मनसि मनस् pos=n,g=n,c=7,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat