Original

एवं तत्राश्रमे तेषां तदा निवसतां सताम् ।कालस्तपस्यतां कश्चिदतिचक्राम भारत ॥ २२ ॥

Segmented

एवम् तत्र आश्रमे तेषाम् तदा निवसताम् सताम् कालस् तपस्यताम् कश्चिद् अतिचक्राम भारत

Analysis

Word Lemma Parse
एवम् एवम् pos=i
तत्र तत्र pos=i
आश्रमे आश्रम pos=n,g=m,c=7,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
तदा तदा pos=i
निवसताम् निवस् pos=va,g=m,c=6,n=p,f=part
सताम् अस् pos=va,g=m,c=6,n=p,f=part
कालस् काल pos=n,g=m,c=1,n=s
तपस्यताम् तपस्य् pos=va,g=m,c=6,n=p,f=part
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अतिचक्राम अतिक्रम् pos=v,p=3,n=s,l=lit
भारत भारत pos=n,g=m,c=8,n=s