Original

तथैव प्रियवादेन नैपुणेन शमेन च ।रहश्चैवोपचारेण भर्तारं पर्यतोषयत् ॥ २१ ॥

Segmented

तथा एव प्रिय-वादा नैपुणेन शमेन च रहः च एव उपचारेण भर्तारम् पर्यतोषयत्

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
प्रिय प्रिय pos=a,comp=y
वादा वाद pos=n,g=m,c=3,n=s
नैपुणेन नैपुण pos=n,g=n,c=3,n=s
शमेन शम pos=n,g=m,c=3,n=s
pos=i
रहः रहस् pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
उपचारेण उपचार pos=n,g=m,c=3,n=s
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
पर्यतोषयत् परितोषय् pos=v,p=3,n=s,l=lan