Original

श्वश्रूं शरीरसत्कारैः सर्वैराच्छादनादिभिः ।श्वशुरं देवकार्यैश्च वाचः संयमनेन च ॥ २० ॥

Segmented

श्वश्रूम् शरीर-सत्कारैः सर्वैः आच्छादन-आदिभिः श्वशुरम् देव-कार्यैः च वाचः संयमनेन च

Analysis

Word Lemma Parse
श्वश्रूम् श्वश्रू pos=n,g=f,c=2,n=s
शरीर शरीर pos=n,comp=y
सत्कारैः सत्कार pos=n,g=m,c=3,n=p
सर्वैः सर्व pos=n,g=m,c=3,n=p
आच्छादन आच्छादन pos=n,comp=y
आदिभिः आदि pos=n,g=m,c=3,n=p
श्वशुरम् श्वशुर pos=n,g=m,c=2,n=s
देव देव pos=n,comp=y
कार्यैः कार्य pos=n,g=n,c=3,n=p
pos=i
वाचः वाच् pos=n,g=f,c=6,n=s
संयमनेन संयमन pos=n,g=n,c=3,n=s
pos=i