Original

ततो वृद्धान्द्विजान्सर्वानृत्विजः सपुरोहितान् ।समाहूय तिथौ पुण्ये प्रययौ सह कन्यया ॥ २ ॥

Segmented

ततो वृद्धान् द्विजान् सर्वान् ऋत्विजः स पुरोहितान् समाहूय तिथौ पुण्ये प्रययौ सह कन्यया

Analysis

Word Lemma Parse
ततो ततस् pos=i
वृद्धान् वृद्ध pos=a,g=m,c=2,n=p
द्विजान् द्विज pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
ऋत्विजः ऋत्विज् pos=n,g=m,c=2,n=p
pos=i
पुरोहितान् पुरोहित pos=n,g=m,c=2,n=p
समाहूय समाह्वा pos=vi
तिथौ तिथि pos=n,g=m,c=7,n=s
पुण्ये पुण्य pos=a,g=m,c=7,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
सह सह pos=i
कन्यया कन्या pos=n,g=f,c=3,n=s