Original

परिचारैर्गुणैश्चैव प्रश्रयेण दमेन च ।सर्वकामक्रियाभिश्च सर्वेषां तुष्टिमावहत् ॥ १९ ॥

Segmented

परिचारैः गुणैः च एव प्रश्रयेण दमेन च सर्व-काम-क्रियाभिः च सर्वेषाम् तुष्टिम् आवहत्

Analysis

Word Lemma Parse
परिचारैः परिचार pos=n,g=m,c=3,n=p
गुणैः गुण pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
प्रश्रयेण प्रश्रय pos=n,g=m,c=3,n=s
दमेन दम pos=n,g=m,c=3,n=s
pos=i
सर्व सर्व pos=n,comp=y
काम काम pos=n,comp=y
क्रियाभिः क्रिया pos=n,g=f,c=3,n=p
pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
तुष्टिम् तुष्टि pos=n,g=f,c=2,n=s
आवहत् आवह् pos=v,p=3,n=s,l=lan