Original

गते पितरि सर्वाणि संन्यस्याभरणानि सा ।जगृहे वल्कलान्येव वस्त्रं काषायमेव च ॥ १८ ॥

Segmented

गते पितरि सर्वाणि संन्यस्य आभरणानि सा जगृहे वल्कलानि एव वस्त्रम् काषायम् एव च

Analysis

Word Lemma Parse
गते गम् pos=va,g=m,c=7,n=s,f=part
पितरि पितृ pos=n,g=m,c=7,n=s
सर्वाणि सर्व pos=n,g=n,c=2,n=p
संन्यस्य संन्यस् pos=vi
आभरणानि आभरण pos=n,g=n,c=2,n=p
सा तद् pos=n,g=f,c=1,n=s
जगृहे ग्रह् pos=v,p=3,n=s,l=lit
वल्कलानि वल्कल pos=n,g=n,c=2,n=p
एव एव pos=i
वस्त्रम् वस्त्र pos=n,g=n,c=2,n=s
काषायम् काषाय pos=n,g=n,c=2,n=s
एव एव pos=i
pos=i