Original

सत्यवानपि भार्यां तां लब्ध्वा सर्वगुणान्विताम् ।मुमुदे सा च तं लब्ध्वा भर्तारं मनसेप्सितम् ॥ १७ ॥

Segmented

सत्यवान् अपि भार्याम् ताम् लब्ध्वा सर्व-गुण-अन्विताम् मुमुदे सा च तम् लब्ध्वा भर्तारम् मनसा ईप्सितम्

Analysis

Word Lemma Parse
सत्यवान् सत्यवन्त् pos=n,g=m,c=1,n=s
अपि अपि pos=i
भार्याम् भार्या pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
लब्ध्वा लभ् pos=vi
सर्व सर्व pos=n,comp=y
गुण गुण pos=n,comp=y
अन्विताम् अन्वित pos=a,g=f,c=2,n=s
मुमुदे मुद् pos=v,p=3,n=s,l=lit
सा तद् pos=n,g=f,c=1,n=s
pos=i
तम् तद् pos=n,g=m,c=2,n=s
लब्ध्वा लभ् pos=vi
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
ईप्सितम् ईप्सय् pos=va,g=m,c=2,n=s,f=part