Original

दत्त्वा त्वश्वपतिः कन्यां यथार्हं च परिच्छदम् ।ययौ स्वमेव भवनं युक्तः परमया मुदा ॥ १६ ॥

Segmented

दत्त्वा तु अश्वपति कन्याम् यथार्हम् च परिच्छदम् ययौ स्वम् एव भवनम् युक्तः परमया मुदा

Analysis

Word Lemma Parse
दत्त्वा दा pos=vi
तु तु pos=i
अश्वपति अश्वपति pos=n,g=m,c=1,n=s
कन्याम् कन्या pos=n,g=f,c=2,n=s
यथार्हम् यथार्ह pos=a,g=m,c=2,n=s
pos=i
परिच्छदम् परिच्छद pos=n,g=m,c=2,n=s
ययौ या pos=v,p=3,n=s,l=lit
स्वम् स्व pos=a,g=n,c=2,n=s
एव एव pos=i
भवनम् भवन pos=n,g=n,c=2,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
परमया परम pos=a,g=f,c=3,n=s
मुदा मुद् pos=n,g=f,c=3,n=s