Original

मार्कण्डेय उवाच ।ततः सर्वान्समानीय द्विजानाश्रमवासिनः ।यथाविधि समुद्वाहं कारयामासतुर्नृपौ ॥ १५ ॥

Segmented

मार्कण्डेय उवाच ततः सर्वान् समानीय द्विजान् आश्रम-वासिन् यथाविधि समुद्वाहम् कारयामासतुः नृपौ

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
समानीय समानी pos=vi
द्विजान् द्विज pos=n,g=m,c=2,n=p
आश्रम आश्रम pos=n,comp=y
वासिन् वासिन् pos=a,g=m,c=2,n=p
यथाविधि यथाविधि pos=i
समुद्वाहम् समुद्वाह pos=n,g=m,c=2,n=s
कारयामासतुः कारय् pos=v,p=3,n=d,l=lit
नृपौ नृप pos=n,g=m,c=1,n=d