Original

अभिप्रायस्त्वयं यो मे पूर्वमेवाभिकाङ्क्षितः ।स निर्वर्ततु मेऽद्यैव काङ्क्षितो ह्यसि मेऽतिथिः ॥ १४ ॥

Segmented

अभिप्रायः तु अयम् यो मे पूर्वम् एव अभिकाङ्क्षितः स निर्वर्ततु मे अद्य एव काङ्क्षितो हि असि मे ऽतिथिः

Analysis

Word Lemma Parse
अभिप्रायः अभिप्राय pos=n,g=m,c=1,n=s
तु तु pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
पूर्वम् पूर्वम् pos=i
एव एव pos=i
अभिकाङ्क्षितः अभिकाङ्क्ष् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
निर्वर्ततु निर्वृत् pos=v,p=3,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
अद्य अद्य pos=i
एव एव pos=i
काङ्क्षितो काङ्क्ष् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
असि अस् pos=v,p=2,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
ऽतिथिः अतिथि pos=n,g=m,c=1,n=s