Original

द्युमत्सेन उवाच ।पूर्वमेवाभिलषितः संबन्धो मे त्वया सह ।भ्रष्टराज्यस्त्वहमिति तत एतद्विचारितम् ॥ १३ ॥

Segmented

द्युमत्सेन उवाच पूर्वम् एव अभिलषितः सम्बन्धो मे त्वया सह भ्रष्ट-राज्यः तु अहम् इति तत एतद् विचारितम्

Analysis

Word Lemma Parse
द्युमत्सेन द्युमत्सेन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पूर्वम् पूर्वम् pos=i
एव एव pos=i
अभिलषितः अभिलष् pos=va,g=m,c=1,n=s,f=part
सम्बन्धो सम्बन्ध pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
सह सह pos=i
भ्रष्ट भ्रंश् pos=va,comp=y,f=part
राज्यः राज्य pos=n,g=m,c=1,n=s
तु तु pos=i
अहम् मद् pos=n,g=,c=1,n=s
इति इति pos=i
तत ततस् pos=i
एतद् एतद् pos=n,g=n,c=1,n=s
विचारितम् विचारय् pos=va,g=n,c=1,n=s,f=part