Original

अनुरूपो हि संयोगे त्वं ममाहं तवापि च ।स्नुषां प्रतीच्छ मे कन्यां भार्यां सत्यवतः सुताम् ॥ १२ ॥

Segmented

अनुरूपो हि संयोगे त्वम् मे अहम् ते अपि च स्नुषाम् प्रतीच्छ मे कन्याम् भार्याम् सत्यवतः सुताम्

Analysis

Word Lemma Parse
अनुरूपो अनुरूप pos=a,g=m,c=1,n=s
हि हि pos=i
संयोगे संयोग pos=n,g=m,c=7,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अपि अपि pos=i
pos=i
स्नुषाम् स्नुषा pos=n,g=f,c=2,n=s
प्रतीच्छ प्रतीष् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
कन्याम् कन्या pos=n,g=f,c=2,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
सत्यवतः सत्यवन्त् pos=n,g=m,c=6,n=s
सुताम् सुता pos=n,g=f,c=2,n=s