Original

अश्वपतिरुवाच ।सुखं च दुःखं च भवाभवात्मकं यदा विजानाति सुताहमेव च ।न मद्विधे युज्यति वाक्यमीदृशं विनिश्चयेनाभिगतोऽस्मि ते नृप ॥ १० ॥

Segmented

अश्वपतिः उवाच सुखम् च दुःखम् च भव-अभव-आत्मकम् यदा विजानाति सुता अहम् एव च न मद्विधे युज्यति वाक्यम् ईदृशम् विनिश्चयेन अभिगतः ऽस्मि ते नृप

Analysis

Word Lemma Parse
अश्वपतिः अश्वपति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सुखम् सुख pos=n,g=n,c=2,n=s
pos=i
दुःखम् दुःख pos=n,g=n,c=2,n=s
pos=i
भव भव pos=n,comp=y
अभव अभव pos=n,comp=y
आत्मकम् आत्मक pos=a,g=n,c=2,n=s
यदा यदा pos=i
विजानाति विज्ञा pos=v,p=3,n=s,l=lat
सुता सुता pos=n,g=f,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
एव एव pos=i
pos=i
pos=i
मद्विधे मद्विध pos=a,g=m,c=7,n=s
युज्यति युज् pos=v,p=3,n=s,l=lat
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
ईदृशम् ईदृश pos=a,g=n,c=1,n=s
विनिश्चयेन विनिश्चय pos=n,g=m,c=3,n=s
अभिगतः अभिगम् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
नृप नृप pos=n,g=m,c=8,n=s