Original

मार्कण्डेय उवाच ।अथ कन्याप्रदाने स तमेवार्थं विचिन्तयन् ।समानिन्ये च तत्सर्वं भाण्डं वैवाहिकं नृपः ॥ १ ॥

Segmented

मार्कण्डेय उवाच अथ कन्या-प्रदाने स तम् एव अर्थम् विचिन्तयन् समानिन्ये च तत् सर्वम् भाण्डम् वैवाहिकम् नृपः

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
कन्या कन्या pos=n,comp=y
प्रदाने प्रदान pos=n,g=n,c=7,n=s
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
अर्थम् अर्थ pos=n,g=m,c=2,n=s
विचिन्तयन् विचिन्तय् pos=va,g=m,c=1,n=s,f=part
समानिन्ये समानी pos=v,p=3,n=s,l=lit
pos=i
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
भाण्डम् भाण्ड pos=n,g=n,c=2,n=s
वैवाहिकम् वैवाहिक pos=a,g=n,c=2,n=s
नृपः नृप pos=n,g=m,c=1,n=s