Original

स बालवत्सया सार्धं भार्यया प्रस्थितो वनम् ।महारण्यगतश्चापि तपस्तेपे महाव्रतः ॥ ९ ॥

Segmented

स बाल-वत्सया सार्धम् भार्यया प्रस्थितो वनम् महा-अरण्य-गतः च अपि तपस् तेपे महा-व्रतः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
बाल बाल pos=a,comp=y
वत्सया वत्स pos=n,g=f,c=3,n=s
सार्धम् सार्धम् pos=i
भार्यया भार्या pos=n,g=f,c=3,n=s
प्रस्थितो प्रस्था pos=va,g=m,c=1,n=s,f=part
वनम् वन pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
अरण्य अरण्य pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
pos=i
अपि अपि pos=i
तपस् तपस् pos=n,g=n,c=2,n=s
तेपे तप् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s