Original

विनष्टचक्षुषस्तस्य बालपुत्रस्य धीमतः ।सामीप्येन हृतं राज्यं छिद्रेऽस्मिन्पूर्ववैरिणा ॥ ८ ॥

Segmented

विनष्ट-चक्षुषः तस्य बाल-पुत्रस्य धीमतः सामीप्येन हृतम् राज्यम् छिद्रे ऽस्मिन् पूर्व-वैरिणा

Analysis

Word Lemma Parse
विनष्ट विनश् pos=va,comp=y,f=part
चक्षुषः चक्षुस् pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
बाल बाल pos=a,comp=y
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
सामीप्येन सामीप्य pos=n,g=n,c=3,n=s
हृतम् हृ pos=va,g=n,c=1,n=s,f=part
राज्यम् राज्य pos=n,g=n,c=1,n=s
छिद्रे छिद्र pos=n,g=n,c=7,n=s
ऽस्मिन् इदम् pos=n,g=n,c=7,n=s
पूर्व पूर्व pos=n,comp=y
वैरिणा वैरिन् pos=n,g=m,c=3,n=s