Original

आसीच्छाल्वेषु धर्मात्मा क्षत्रियः पृथिवीपतिः ।द्युमत्सेन इति ख्यातः पश्चादन्धो बभूव ह ॥ ७ ॥

Segmented

आसीत् शाल्वेषु धर्म-आत्मा क्षत्रियः पृथिवीपतिः द्युमत्सेन इति ख्यातः पश्चाद् अन्धो बभूव ह

Analysis

Word Lemma Parse
आसीत् अस् pos=v,p=3,n=s,l=lan
शाल्वेषु शाल्व pos=n,g=m,c=7,n=p
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
क्षत्रियः क्षत्रिय pos=n,g=m,c=1,n=s
पृथिवीपतिः पृथिवीपति pos=n,g=m,c=1,n=s
द्युमत्सेन द्युमत्सेन pos=n,g=m,c=1,n=s
इति इति pos=i
ख्यातः ख्या pos=va,g=m,c=1,n=s,f=part
पश्चाद् पश्चात् pos=i
अन्धो अन्ध pos=a,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
pos=i