Original

मार्कण्डेय उवाच ।सा ब्रूहि विस्तरेणेति पित्रा संचोदिता शुभा ।दैवतस्येव वचनं प्रतिगृह्येदमब्रवीत् ॥ ६ ॥

Segmented

मार्कण्डेय उवाच सा ब्रूहि विस्तरेण इति पित्रा संचोदिता शुभा दैवतस्य इव वचनम् प्रतिगृह्य इदम् अब्रवीत्

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सा तद् pos=n,g=f,c=1,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
विस्तरेण विस्तर pos=n,g=m,c=3,n=s
इति इति pos=i
पित्रा पितृ pos=n,g=m,c=3,n=s
संचोदिता संचोदय् pos=va,g=f,c=1,n=s,f=part
शुभा शुभ pos=a,g=f,c=1,n=s
दैवतस्य दैवत pos=n,g=n,c=6,n=s
इव इव pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
प्रतिगृह्य प्रतिग्रह् pos=vi
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan