Original

अश्वपतिरुवाच ।कार्येण खल्वनेनैव प्रेषिताद्यैव चागता ।तदस्याः शृणु देवर्षे भर्तारं योऽनया वृतः ॥ ५ ॥

Segmented

अश्वपतिः उवाच कार्येण खलु अनेन एव प्रेषिता अद्य एव च आगता तद् अस्याः शृणु देव-ऋषे भर्तारम् यो ऽनया वृतः

Analysis

Word Lemma Parse
अश्वपतिः अश्वपति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कार्येण कार्य pos=n,g=n,c=3,n=s
खलु खलु pos=i
अनेन इदम् pos=n,g=n,c=3,n=s
एव एव pos=i
प्रेषिता प्रेषय् pos=va,g=f,c=1,n=s,f=part
अद्य अद्य pos=i
एव एव pos=i
pos=i
आगता आगम् pos=va,g=f,c=1,n=s,f=part
तद् तद् pos=n,g=n,c=2,n=s
अस्याः इदम् pos=n,g=f,c=6,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
देव देव pos=n,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽनया इदम् pos=n,g=f,c=3,n=s
वृतः वृ pos=va,g=m,c=1,n=s,f=part