Original

नारद उवाच ।क्व गताभूत्सुतेयं ते कुतश्चैवागता नृप ।किमर्थं युवतीं भर्त्रे न चैनां संप्रयच्छसि ॥ ४ ॥

Segmented

नारद उवाच क्व गता अभूत् सुता इयम् ते कुतस् च एव आगता नृप किमर्थम् युवतीम् भर्त्रे न च एनाम् सम्प्रयच्छसि

Analysis

Word Lemma Parse
नारद नारद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
क्व क्व pos=i
गता गम् pos=va,g=f,c=1,n=s,f=part
अभूत् भू pos=v,p=3,n=s,l=lun
सुता सुता pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
कुतस् कुतस् pos=i
pos=i
एव एव pos=i
आगता आगम् pos=va,g=f,c=1,n=s,f=part
नृप नृप pos=n,g=m,c=8,n=s
किमर्थम् किमर्थ pos=a,g=n,c=2,n=s
युवतीम् युवती pos=n,g=f,c=2,n=s
भर्त्रे भर्तृ pos=n,g=m,c=4,n=s
pos=i
pos=i
एनाम् एनद् pos=n,g=f,c=2,n=s
सम्प्रयच्छसि सम्प्रयम् pos=v,p=2,n=s,l=lat