Original

मार्कण्डेय उवाच ।एवमुक्त्वा खमुत्पत्य नारदस्त्रिदिवं गतः ।राजापि दुहितुः सर्वं वैवाहिकमकारयत् ॥ ३२ ॥

Segmented

मार्कण्डेय उवाच एवम् उक्त्वा खम् उत्पत्य नारदस् त्रिदिवम् गतः राजा अपि दुहितुः सर्वम् वैवाहिकम् अकारयत्

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
खम् pos=n,g=n,c=2,n=s
उत्पत्य उत्पत् pos=vi
नारदस् नारद pos=n,g=m,c=1,n=s
त्रिदिवम् त्रिदिव pos=n,g=n,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
अपि अपि pos=i
दुहितुः दुहितृ pos=n,g=f,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
वैवाहिकम् वैवाहिक pos=n,g=n,c=2,n=s
अकारयत् कारय् pos=v,p=3,n=s,l=lan