Original

नारद उवाच ।अविघ्नमस्तु सावित्र्याः प्रदाने दुहितुस्तव ।साधयिष्यामहे तावत्सर्वेषां भद्रमस्तु वः ॥ ३१ ॥

Segmented

नारद उवाच अविघ्नम् अस्तु सावित्र्याः प्रदाने दुहितुस् तव साधयिष्यामहे तावत् सर्वेषाम् भद्रम् अस्तु वः

Analysis

Word Lemma Parse
नारद नारद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अविघ्नम् अविघ्न pos=n,g=n,c=1,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
सावित्र्याः सावित्री pos=n,g=f,c=6,n=s
प्रदाने प्रदान pos=n,g=n,c=7,n=s
दुहितुस् दुहितृ pos=n,g=f,c=6,n=s
तव त्वद् pos=n,g=,c=6,n=s
साधयिष्यामहे साधय् pos=v,p=1,n=p,l=lrt
तावत् तावत् pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
भद्रम् भद्र pos=n,g=n,c=1,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
वः त्वद् pos=n,g=,c=6,n=p