Original

राजोवाच ।अविचार्यमेतदुक्तं हि तथ्यं भगवता वचः ।करिष्याम्येतदेवं च गुरुर्हि भगवान्मम ॥ ३० ॥

Segmented

राजा उवाच अविचार्यम् एतद् उक्तम् हि तथ्यम् भगवता वचः करिष्यामि एतत् एवम् च गुरुः हि भगवान् मम

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अविचार्यम् अविचार्य pos=a,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
हि हि pos=i
तथ्यम् तथ्य pos=a,g=n,c=1,n=s
भगवता भगवत् pos=a,g=m,c=3,n=s
वचः वचस् pos=n,g=n,c=1,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
एतत् एतद् pos=n,g=n,c=2,n=s
एवम् एवम् pos=i
pos=i
गुरुः गुरु pos=n,g=m,c=1,n=s
हि हि pos=i
भगवान् भगवत् pos=a,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s