Original

नारदेन सहासीनं दृष्ट्वा सा पितरं शुभा ।उभयोरेव शिरसा चक्रे पादाभिवन्दनम् ॥ ३ ॥

Segmented

नारदेन सह आसीनम् दृष्ट्वा सा पितरम् शुभा उभयोः एव शिरसा चक्रे पाद-अभिवन्दनम्

Analysis

Word Lemma Parse
नारदेन नारद pos=n,g=m,c=3,n=s
सह सह pos=i
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
सा तद् pos=n,g=f,c=1,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
शुभा शुभ pos=a,g=f,c=1,n=s
उभयोः उभय pos=a,g=m,c=6,n=d
एव एव pos=i
शिरसा शिरस् pos=n,g=n,c=3,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
पाद पाद pos=n,comp=y
अभिवन्दनम् अभिवन्दन pos=n,g=n,c=2,n=s