Original

नान्यस्मिन्पुरुषे सन्ति ये सत्यवति वै गुणाः ।प्रदानमेव तस्मान्मे रोचते दुहितुस्तव ॥ २९ ॥

Segmented

न अन्यस्मिन् पुरुषे सन्ति ये सत्यवति वै गुणाः प्रदानम् एव तस्मान् मे रोचते दुहितुस् तव

Analysis

Word Lemma Parse
pos=i
अन्यस्मिन् अन्य pos=n,g=m,c=7,n=s
पुरुषे पुरुष pos=n,g=m,c=7,n=s
सन्ति अस् pos=v,p=3,n=p,l=lat
ये यद् pos=n,g=m,c=1,n=p
सत्यवति सत्यवन्त् pos=n,g=m,c=7,n=s
वै वै pos=i
गुणाः गुण pos=n,g=m,c=1,n=p
प्रदानम् प्रदान pos=n,g=n,c=1,n=s
एव एव pos=i
तस्मान् तद् pos=n,g=n,c=5,n=s
मे मद् pos=n,g=,c=6,n=s
रोचते रुच् pos=v,p=3,n=s,l=lat
दुहितुस् दुहितृ pos=n,g=f,c=6,n=s
तव त्वद् pos=n,g=,c=6,n=s