Original

दीर्घायुरथ वाल्पायुः सगुणो निर्गुणोऽपि वा ।सकृद्वृतो मया भर्ता न द्वितीयं वृणोम्यहम् ॥ २६ ॥

Segmented

दीर्घ-आयुः अथ वा अल्प-आयुः सगुणो निर्गुणो ऽपि वा सकृद् वृतो मया भर्ता न द्वितीयम् वृणोमि अहम्

Analysis

Word Lemma Parse
दीर्घ दीर्घ pos=a,comp=y
आयुः आयुस् pos=n,g=m,c=1,n=s
अथ अथ pos=i
वा वा pos=i
अल्प अल्प pos=a,comp=y
आयुः आयुस् pos=n,g=m,c=1,n=s
सगुणो सगुण pos=a,g=m,c=1,n=s
निर्गुणो निर्गुण pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
वा वा pos=i
सकृद् सकृत् pos=i
वृतो वृ pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
भर्ता भर्तृ pos=n,g=m,c=1,n=s
pos=i
द्वितीयम् द्वितीय pos=a,g=m,c=2,n=s
वृणोमि वृ pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s