Original

सावित्र्युवाच ।सकृदंशो निपतति सकृत्कन्या प्रदीयते ।सकृदाह ददानीति त्रीण्येतानि सकृत्सकृत् ॥ २५ ॥

Segmented

सावित्री उवाच सकृद् अंशो निपतति सकृत् कन्या प्रदीयते सकृद् आह ददानि इति त्रीणि एतानि सकृत् सकृत्

Analysis

Word Lemma Parse
सावित्री सावित्री pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सकृद् सकृत् pos=i
अंशो अंश pos=n,g=m,c=1,n=s
निपतति निपत् pos=v,p=3,n=s,l=lat
सकृत् सकृत् pos=i
कन्या कन्या pos=n,g=f,c=1,n=s
प्रदीयते प्रदा pos=v,p=3,n=s,l=lat
सकृद् सकृत् pos=i
आह अह् pos=v,p=3,n=s,l=lit
ददानि दा pos=v,p=1,n=s,l=lot
इति इति pos=i
त्रीणि त्रि pos=n,g=n,c=1,n=p
एतानि एतद् pos=n,g=n,c=1,n=p
सकृत् सकृत् pos=i
सकृत् सकृत् pos=i