Original

यथा मे भगवानाह नारदो देवसत्कृतः ।संवत्सरेण सोऽल्पायुर्देहन्यासं करिष्यति ॥ २४ ॥

Segmented

यथा मे भगवान् आह नारदो देव-सत्कृतः संवत्सरेण सो अल्प-आयुः देह-न्यासम् करिष्यति

Analysis

Word Lemma Parse
यथा यथा pos=i
मे मद् pos=n,g=,c=6,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
आह अह् pos=v,p=3,n=s,l=lit
नारदो नारद pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
सत्कृतः सत्कृ pos=va,g=m,c=1,n=s,f=part
संवत्सरेण संवत्सर pos=n,g=m,c=3,n=s
सो तद् pos=n,g=m,c=1,n=s
अल्प अल्प pos=a,comp=y
आयुः आयुस् pos=n,g=m,c=1,n=s
देह देह pos=n,comp=y
न्यासम् न्यास pos=n,g=m,c=2,n=s
करिष्यति कृ pos=v,p=3,n=s,l=lrt